Original

संसारचक्रमासाद्य कृमियोनौ प्रजायते ।कृमिर्भवति वर्षाणि दश पञ्च च भारत ।ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः ॥ ८३ ॥

Segmented

संसार-चक्रम् आसाद्य कृमि-योन्याम् प्रजायते कृमिः भवति वर्षाणि दश पञ्च च भारत ततो गर्भम् समासाद्य तत्र एव म्रियते शिशुः

Analysis

Word Lemma Parse
संसार संसार pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
कृमि कृमि pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat
कृमिः कृमि pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
ततो ततस् pos=i
गर्भम् गर्भ pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
तत्र तत्र pos=i
एव एव pos=i
म्रियते मृ pos=v,p=3,n=s,l=lat
शिशुः शिशु pos=n,g=m,c=1,n=s