Original

एताश्चान्याश्च बह्वीः स यमस्य विषयं गतः ।यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत ॥ ८२ ॥

Segmented

एताः च अन्याः च बह्वीः स यमस्य विषयम् गतः यातनाः प्राप्य तत्र उग्राः ततस् वध्यति भारत

Analysis

Word Lemma Parse
एताः एतद् pos=n,g=f,c=2,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=2,n=p
pos=i
बह्वीः बहु pos=a,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
यमस्य यम pos=n,g=m,c=6,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
यातनाः यातना pos=n,g=f,c=2,n=p
प्राप्य प्राप् pos=vi
तत्र तत्र pos=i
उग्राः उग्र pos=a,g=f,c=2,n=p
ततस् ततस् pos=i
वध्यति वध् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s