Original

पट्टिसं मुद्गरं शूलमग्निकुम्भं च दारुणम् ।असिपत्रवनं घोरं वालुकां कूटशाल्मलीम् ॥ ८१ ॥

Segmented

पट्टिसम् मुद्गरम् शूलम् अग्नि-कुंभम् च दारुणम् असिपत्रवनम् घोरम् वालुकाम् कूटशाल्मलीम्

Analysis

Word Lemma Parse
पट्टिसम् पट्टिस pos=n,g=n,c=2,n=s
मुद्गरम् मुद्गर pos=n,g=m,c=2,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
अग्नि अग्नि pos=n,comp=y
कुंभम् कुम्भ pos=n,g=m,c=2,n=s
pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s
असिपत्रवनम् असिपत्त्रवन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
वालुकाम् वालुका pos=n,g=f,c=2,n=s
कूटशाल्मलीम् कूटशाल्मलि pos=n,g=f,c=2,n=s