Original

कृतघ्नस्तु मृतो राजन्यमस्य विषयं गतः ।यमस्य विषये क्रुद्धैर्वधं प्राप्नोति दारुणम् ॥ ८० ॥

Segmented

कृतघ्नः तु मृतो राजन् यमस्य विषयम् गतः यमस्य विषये क्रुद्धैः वधम् प्राप्नोति दारुणम्

Analysis

Word Lemma Parse
कृतघ्नः कृतघ्न pos=a,g=m,c=1,n=s
तु तु pos=i
मृतो मृ pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
यमस्य यम pos=n,g=m,c=6,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
यमस्य यम pos=n,g=m,c=6,n=s
विषये विषय pos=n,g=m,c=7,n=s
क्रुद्धैः क्रुध् pos=va,g=m,c=3,n=p,f=part
वधम् वध pos=n,g=m,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
दारुणम् दारुण pos=a,g=m,c=2,n=s