Original

ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम् ।उपगम्य यथान्यायं प्रश्नं पप्रच्छ सुव्रतः ॥ ८ ॥

Segmented

ततो धर्मसुतो राजा भगवन्तम् बृहस्पतिम् उपगम्य यथान्यायम् प्रश्नम् पप्रच्छ सु व्रतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
उपगम्य उपगम् pos=vi
यथान्यायम् यथान्यायम् pos=i
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
सु सु pos=i
व्रतः व्रत pos=n,g=m,c=1,n=s