Original

क्रौञ्चो जीवति मासांस्तु दश द्वौ सप्त पञ्च च ।ततो निधनमापन्नो मानुषत्वमुपाश्नुते ॥ ७८ ॥

Segmented

क्रौञ्चो जीवति मासान् तु दश द्वौ सप्त पञ्च च ततो निधनम् आपन्नो मानुष-त्वम् उपाश्नुते

Analysis

Word Lemma Parse
क्रौञ्चो क्रौञ्च pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
मासान् मास pos=n,g=m,c=2,n=p
तु तु pos=i
दश दशन् pos=n,g=n,c=2,n=s
द्वौ द्वि pos=n,g=m,c=2,n=d
सप्त सप्तन् pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
pos=i
ततो ततस् pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
मानुष मानुष pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat