Original

ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते ।सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते ॥ ७७ ॥

Segmented

ज्येष्ठम् पितृ-समम् च अपि भ्रातरम् यो ऽवमन्यते सो ऽपि मृत्युम् उपागम्य क्रौञ्च-योन्याम् प्रजायते

Analysis

Word Lemma Parse
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
पितृ पितृ pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽवमन्यते अवमन् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
क्रौञ्च क्रौञ्च pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat