Original

तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर ।अधर्मसंक्षये युक्तस्ततो जायति मानुषः ॥ ७४ ॥

Segmented

तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर अधर्म-संक्षये युक्तः ततस् जायति मानुषः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अधर्म अधर्म pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
मानुषः मानुष pos=n,g=m,c=1,n=s