Original

पूर्वं दत्त्वा तु यः कन्यां द्वितीये संप्रयच्छति ।सोऽपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते ॥ ७३ ॥

Segmented

पूर्वम् दत्त्वा तु यः कन्याम् द्वितीये सम्प्रयच्छति सो ऽपि राजन् मृतः जन्तुः कृमि-योन्याम् प्रजायते

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
दत्त्वा दा pos=vi
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
द्वितीये द्वितीय pos=a,g=m,c=7,n=s
सम्प्रयच्छति सम्प्रयम् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मृतः मृ pos=va,g=m,c=1,n=s,f=part
जन्तुः जन्तु pos=n,g=m,c=1,n=s
कृमि कृमि pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat