Original

कृमिर्जीवति वर्षाणि दश पञ्च च भारत ।अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ॥ ७२ ॥

Segmented

कृमिः जीवति वर्षाणि दश पञ्च च भारत अधर्मस्य क्षयम् कृत्वा ततो जायति मानुषः

Analysis

Word Lemma Parse
कृमिः कृमि pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अधर्मस्य अधर्म pos=n,g=m,c=6,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
ततो ततस् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
मानुषः मानुष pos=n,g=m,c=1,n=s