Original

तत्र जीवति मासांस्तु कृमियोनौ त्रयोदश ।ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानुषः ॥ ७० ॥

Segmented

तत्र जीवति मासान् तु कृमि-योन्याम् त्रयोदश ततो अधर्म-क्षयम् कृत्वा पुनः जायति मानुषः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
मासान् मास pos=n,g=m,c=2,n=p
तु तु pos=i
कृमि कृमि pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
ततो ततस् pos=i
अधर्म अधर्म pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
पुनः पुनर् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
मानुषः मानुष pos=n,g=m,c=1,n=s