Original

ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः ।पूजामनुपमां चक्रे सर्वे ते च सभासदः ॥ ७ ॥

Segmented

ततो राजा समुत्थाय धृतराष्ट्र-पुरोगमः पूजाम् अनुपमाम् चक्रे सर्वे ते च सभासदः

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
समुत्थाय समुत्था pos=vi
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
पुरोगमः पुरोगम pos=a,g=m,c=1,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
अनुपमाम् अनुपम pos=a,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
सभासदः सभासद् pos=n,g=m,c=1,n=p