Original

सूकरः पञ्च वर्षाणि पञ्च वर्षाणि श्वाविधः ।पिपीलकस्तु षण्मासान्कीटः स्यान्मासमेव च ।एतानासाद्य संसारान्कृमियोनौ प्रजायते ॥ ६९ ॥

Segmented

सूकरः पञ्च वर्षाणि पञ्च वर्षाणि श्वाविधः पिपीलकः तु षण् मासान् कीटः स्यात् मासम् एव च एतान् आसाद्य संसारान् कृमि-योन्याम् प्रजायते

Analysis

Word Lemma Parse
सूकरः सूकर pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
श्वाविधः श्वाविध pos=n,g=m,c=1,n=s
पिपीलकः पिपीलक pos=n,g=m,c=1,n=s
तु तु pos=i
षण् षष् pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
कीटः कीट pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मासम् मास pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
आसाद्य आसादय् pos=vi
संसारान् संसार pos=n,g=m,c=2,n=p
कृमि कृमि pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat