Original

सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च ।प्रधर्षयित्वा कामाद्यो मृतो जायति सूकरः ॥ ६८ ॥

Segmented

सखि-भार्याम् गुरोः भार्याम् राज-भार्याम् तथा एव च प्रधर्षयित्वा कामाद् यो मृतो जायति सूकरः

Analysis

Word Lemma Parse
सखि सखी pos=n,comp=y
भार्याम् भार्या pos=n,g=f,c=2,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
राज राजन् pos=n,comp=y
भार्याम् भार्या pos=n,g=f,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
प्रधर्षयित्वा प्रधर्षय् pos=vi
कामाद् काम pos=n,g=m,c=5,n=s
यो यद् pos=n,g=m,c=1,n=s
मृतो मृ pos=va,g=m,c=1,n=s,f=part
जायति जन् pos=v,p=3,n=s,l=lat
सूकरः सूकर pos=n,g=m,c=1,n=s