Original

परदाराभिमर्शं तु कृत्वा जायति वै वृकः ।श्वा सृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ॥ ६६ ॥

Segmented

पर-दार-अभिमर्शम् तु कृत्वा जायति वै वृकः श्वा सृगालः ततस् गृध्रो व्यालः कङ्को बकः तथा

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
दार दार pos=n,comp=y
अभिमर्शम् अभिमर्श pos=n,g=m,c=2,n=s
तु तु pos=i
कृत्वा कृ pos=vi
जायति जन् pos=v,p=3,n=s,l=lat
वै वै pos=i
वृकः वृक pos=n,g=m,c=1,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
सृगालः सृगाल pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
गृध्रो गृध्र pos=n,g=m,c=1,n=s
व्यालः व्याल pos=n,g=m,c=1,n=s
कङ्को कङ्क pos=n,g=m,c=1,n=s
बकः बक pos=n,g=m,c=1,n=s
तथा तथा pos=i