Original

ततः प्रेत्य महाराज पुनर्जायति सूकरः ।सूकरो जातमात्रस्तु रोगेण म्रियते नृप ॥ ६४ ॥

Segmented

ततः प्रेत्य महा-राज पुनः जायति सूकरः सूकरो जात-मात्रः तु रोगेण म्रियते नृप

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रेत्य प्रे pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
सूकरः सूकर pos=n,g=m,c=1,n=s
सूकरो सूकर pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
मात्रः मात्र pos=n,g=m,c=1,n=s
तु तु pos=i
रोगेण रोग pos=n,g=m,c=3,n=s
म्रियते मृ pos=v,p=3,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s