Original

सस्यस्यान्यस्य हर्ता च मोहाज्जन्तुरचेतनः ।स जायते महाराज मूषको निरपत्रपः ॥ ६३ ॥

Segmented

सस्यस्य अन्यस्य हर्ता च मोहात् जन्तुः अचेतनः स जायते महा-राज मूषको निरपत्रपः

Analysis

Word Lemma Parse
सस्यस्य सस्य pos=n,g=n,c=6,n=s
अन्यस्य अन्य pos=n,g=n,c=6,n=s
हर्ता हर्तृ pos=n,g=m,c=1,n=s
pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
अचेतनः अचेतन pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मूषको मूषक pos=n,g=m,c=1,n=s
निरपत्रपः निरपत्रप pos=a,g=m,c=1,n=s