Original

धान्यान्यवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान् ।कलायानथ मुद्गांश्च गोधूमानतसीस्तथा ॥ ६२ ॥

Segmented

धान्यान् यवान् तिलान् माषान् कुलत्थान् सर्षपान् चणान् कलायान् अथ मुद्गान् च गोधूमान् अतसी तथा

Analysis

Word Lemma Parse
धान्यान् धान्य pos=a,g=m,c=2,n=p
यवान् यव pos=n,g=m,c=2,n=p
तिलान् तिल pos=n,g=m,c=2,n=p
माषान् माष pos=n,g=m,c=2,n=p
कुलत्थान् कुलत्थ pos=n,g=m,c=2,n=p
सर्षपान् सर्षप pos=n,g=m,c=2,n=p
चणान् चण pos=n,g=m,c=2,n=p
कलायान् कलाय pos=n,g=m,c=2,n=p
अथ अथ pos=i
मुद्गान् मुद्ग pos=n,g=m,c=2,n=p
pos=i
गोधूमान् गोधूम pos=n,g=m,c=2,n=p
अतसी अतसी pos=n,g=f,c=2,n=p
तथा तथा pos=i