Original

छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः ।कीटः संजायते जन्तुस्ततो जायति मानुषः ॥ ६१ ॥

Segmented

छागः तु निधनम् प्राप्य पूर्णे संवत्सरे ततः कीटः संजायते जन्तुः ततस् जायति मानुषः

Analysis

Word Lemma Parse
छागः छाग pos=n,g=m,c=1,n=s
तु तु pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
पूर्णे पृ pos=va,g=m,c=7,n=s,f=part
संवत्सरे संवत्सर pos=n,g=m,c=7,n=s
ततः ततस् pos=i
कीटः कीट pos=n,g=m,c=1,n=s
संजायते संजन् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
मानुषः मानुष pos=n,g=m,c=1,n=s