Original

भूत्वा मीनोऽष्ट वर्षाणि मृगो जायति भारत ।मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ॥ ६० ॥

Segmented

भूत्वा मीनो ऽष्ट वर्षाणि मृगो जायति भारत मृगः तु चतुरो मासान् ततस् छागः प्रजायते

Analysis

Word Lemma Parse
भूत्वा भू pos=vi
मीनो मीन pos=n,g=m,c=1,n=s
ऽष्ट अष्टन् pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
मृगो मृग pos=n,g=m,c=1,n=s
जायति जन् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
मृगः मृग pos=n,g=m,c=1,n=s
तु तु pos=i
चतुरो चतुर् pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
छागः छाग pos=n,g=m,c=1,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat