Original

वैशंपायन उवाच ।तयोः संवदतोरेवं पार्थगाङ्गेययोस्तदा ।आजगाम विशुद्धात्मा भगवान्स बृहस्पतिः ॥ ६ ॥

Segmented

वैशंपायन उवाच तयोः संवदतोः एवम् पार्थ-गाङ्गेययोः तदा आजगाम विशुद्ध-आत्मा भगवान् स बृहस्पतिः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तयोः तद् pos=n,g=m,c=6,n=d
संवदतोः संवद् pos=va,g=m,c=6,n=d,f=part
एवम् एवम् pos=i
पार्थ पार्थ pos=n,comp=y
गाङ्गेययोः गाङ्गेय pos=n,g=m,c=6,n=d
तदा तदा pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s