Original

तत्र जीवति वर्षाणि दश पञ्च च भारत ।दुष्कृतस्य क्षयं गत्वा ततो जायति मानुषः ॥ ५८ ॥

Segmented

तत्र जीवति वर्षाणि दश पञ्च च भारत दुष्कृतस्य क्षयम् गत्वा ततो जायति मानुषः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
दुष्कृतस्य दुष्कृत pos=n,g=n,c=6,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
ततो ततस् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
मानुषः मानुष pos=n,g=m,c=1,n=s