Original

न्यासापहर्ता तु नरो यमस्य विषयं गतः ।संसाराणां शतं गत्वा कृमियोनौ प्रजायते ॥ ५७ ॥

Segmented

न्यास-अपहर्ता तु नरो यमस्य विषयम् गतः संसाराणाम् शतम् गत्वा कृमि-योन्याम् प्रजायते

Analysis

Word Lemma Parse
न्यास न्यास pos=n,comp=y
अपहर्ता अपहर्तृ pos=n,g=m,c=1,n=s
तु तु pos=i
नरो नर pos=n,g=m,c=1,n=s
यमस्य यम pos=n,g=m,c=6,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
संसाराणाम् संसार pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
कृमि कृमि pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat