Original

वानरो दश वर्षाणि त्रीणि वर्षाणि मूषकः ।श्वा भूत्वा चाथ षण्मासांस्ततो जायति मानुषः ॥ ५६ ॥

Segmented

वानरो दश वर्षाणि त्रीणि वर्षाणि मूषकः श्वा भूत्वा च अथ षण् मासान् ततस् जायति मानुषः

Analysis

Word Lemma Parse
वानरो वानर pos=n,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
त्रीणि त्रि pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
मूषकः मूषक pos=n,g=m,c=1,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
pos=i
अथ अथ pos=i
षण् षष् pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
मानुषः मानुष pos=n,g=m,c=1,n=s