Original

भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते ।सोऽपि मोहसमापन्नो मृतो जायति वानरः ॥ ५५ ॥

Segmented

भर्तृ-पिण्डम् उपाश्नन् यो राज-द्विष्टानि सेवते सो ऽपि मोह-समापन्नः मृतो जायति वानरः

Analysis

Word Lemma Parse
भर्तृ भर्तृ pos=n,comp=y
पिण्डम् पिण्ड pos=n,g=n,c=2,n=s
उपाश्नन् उपाश् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
द्विष्टानि द्विष् pos=va,g=n,c=2,n=p,f=part
सेवते सेव् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
मोह मोह pos=n,comp=y
समापन्नः समापद् pos=va,g=m,c=1,n=s,f=part
मृतो मृ pos=va,g=m,c=1,n=s,f=part
जायति जन् pos=v,p=3,n=s,l=lat
वानरः वानर pos=n,g=m,c=1,n=s