Original

कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः ।व्यालो भूत्वा तु षण्मासांस्ततो जायति मानुषः ॥ ५४ ॥

Segmented

कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः व्यालो भूत्वा तु षण् मासान् ततस् जायति मानुषः

Analysis

Word Lemma Parse
कच्छपो कच्छप pos=n,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
त्रीणि त्रि pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
शल्यकः शल्यक pos=n,g=m,c=1,n=s
व्यालो व्याल pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
तु तु pos=i
षण् षष् pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
मानुषः मानुष pos=n,g=m,c=1,n=s