Original

खरो जीवति मासांस्तु दश श्वा च चतुर्दश ।बिडालः सप्त मासांस्तु ततो जायति मानवः ॥ ५२ ॥

Segmented

खरो जीवति मासान् तु दश श्वा च चतुर्दश बिडालः सप्त मासान् तु ततो जायति मानवः

Analysis

Word Lemma Parse
खरो खर pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
मासान् मास pos=n,g=m,c=2,n=p
तु तु pos=i
दश दशन् pos=n,g=n,c=2,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
pos=i
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
बिडालः बिडाल pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,g=n,c=2,n=s
मासान् मास pos=n,g=m,c=2,n=p
तु तु pos=i
ततो ततस् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s