Original

पितरं मातरं वापि यस्तु पुत्रोऽवमन्यते ।सोऽपि राजन्मृतो जन्तुः पूर्वं जायति गर्दभः ॥ ५१ ॥

Segmented

पितरम् मातरम् वा अपि यः तु पुत्रो ऽवमन्यते सो ऽपि राजन् मृतः जन्तुः पूर्वम् जायति गर्दभः

Analysis

Word Lemma Parse
पितरम् पितृ pos=n,g=m,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
वा वा pos=i
अपि अपि pos=i
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽवमन्यते अवमन् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मृतः मृ pos=va,g=m,c=1,n=s,f=part
जन्तुः जन्तु pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
गर्दभः गर्दभ pos=n,g=m,c=1,n=s