Original

नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै ।वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित् ॥ ५ ॥

Segmented

न एतत् अन्येन शक्यम् हि वक्तुम् केनचिद् अद्य वै वक्ता बृहस्पति-समः न हि अन्यः विद्यते क्वचित्

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
हि हि pos=i
वक्तुम् वच् pos=vi
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
अद्य अद्य pos=i
वै वै pos=i
वक्ता वक्तृ pos=n,g=m,c=1,n=s
बृहस्पति बृहस्पति pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i