Original

कृमिभावमनुप्राप्तो वर्षमेकं स जीवति ।ततस्तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते ॥ ४९ ॥

Segmented

कृमि-भावम् अनुप्राप्तो वर्षम् एकम् स जीवति ततस् तु निधनम् प्राप्य ब्रह्म-योन्याम् प्रजायते

Analysis

Word Lemma Parse
कृमि कृमि pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
वर्षम् वर्ष pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
ततस् ततस् pos=i
तु तु pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
ब्रह्म ब्रह्मन् pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat