Original

मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत् ।सोऽधमान्याति संसारानधर्मेणेह चेतसा ॥ ४७ ॥

Segmented

मनसा अपि गुरोः भार्याम् यः शिष्यो याति पाप-कृत् सो ऽधमान् याति संसारान् अधर्मेण इह चेतसा

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
गुरोः गुरु pos=n,g=m,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽधमान् अधम pos=a,g=m,c=2,n=p
याति या pos=v,p=3,n=s,l=lat
संसारान् संसार pos=n,g=m,c=2,n=p
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
इह इह pos=i
चेतसा चेतस् pos=n,g=n,c=3,n=s