Original

प्राक्श्वा भवति राजेन्द्र ततः क्रव्यात्ततः खरः ।ततः प्रेतः परिक्लिष्टः पश्चाज्जायति ब्राह्मणः ॥ ४६ ॥

Segmented

प्राक् श्वा भवति राज-इन्द्र ततः क्रव्यात् ततः खरः ततः प्रेतः परिक्लिष्टः पश्चात् जायति ब्राह्मणः

Analysis

Word Lemma Parse
प्राक् प्राक् pos=i
श्वा श्वन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ततः ततस् pos=i
क्रव्यात् क्रव्याद् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
खरः खर pos=n,g=m,c=1,n=s
ततः ततस् pos=i
प्रेतः प्रेत pos=n,g=m,c=1,n=s
परिक्लिष्टः परिक्लिश् pos=va,g=m,c=1,n=s,f=part
पश्चात् पश्चात् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s