Original

उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान् ।स जीव इह संसारांस्त्रीनाप्नोति न संशयः ॥ ४५ ॥

Segmented

उपाध्यायस्य यः पापम् शिष्यः कुर्याद् अबुद्धिमान् स जीव इह संसारान् त्रीन् आप्नोति न संशयः

Analysis

Word Lemma Parse
उपाध्यायस्य उपाध्याय pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अबुद्धिमान् अबुद्धिमत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जीव जीव pos=n,g=m,c=1,n=s
इह इह pos=i
संसारान् संसार pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
आप्नोति आप् pos=v,p=3,n=s,l=lat
pos=i
संशयः संशय pos=n,g=m,c=1,n=s