Original

कृमिभावात्प्रमुक्तस्तु ततो जायति गर्दभः ।गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि सूकरः ।श्वा वर्षमेकं भवति ततो जायति मानवः ॥ ४४ ॥

Segmented

कृमि-भावात् प्रमुक्तः तु ततो जायति गर्दभः गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि सूकरः श्वा वर्षम् एकम् भवति ततो जायति मानवः

Analysis

Word Lemma Parse
कृमि कृमि pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
प्रमुक्तः प्रमुच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
ततो ततस् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
गर्दभः गर्दभ pos=n,g=m,c=1,n=s
गर्दभः गर्दभ pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
सूकरः सूकर pos=n,g=m,c=1,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
वर्षम् वर्ष pos=n,g=n,c=2,n=s
एकम् एक pos=n,g=n,c=2,n=s
भवति भू pos=v,p=3,n=s,l=lat
ततो ततस् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s