Original

पतितं याजयित्वा तु कृमियोनौ प्रजायते ।तत्र जीवति वर्षाणि दश पञ्च च भारत ॥ ४३ ॥

Segmented

पतितम् याजयित्वा तु कृमि-योन्याम् प्रजायते तत्र जीवति वर्षाणि दश पञ्च च भारत

Analysis

Word Lemma Parse
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
याजयित्वा याजय् pos=vi
तु तु pos=i
कृमि कृमि pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s