Original

बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः ।ब्रह्मरक्षस्तु त्रीन्मासांस्ततो जायति ब्राह्मणः ॥ ४२ ॥

Segmented

बलीवर्दो मृतः च अपि जायते ब्रह्मराक्षसः ब्रह्मरक्षस् तु त्रीन् मासान् ततस् जायति ब्राह्मणः

Analysis

Word Lemma Parse
बलीवर्दो बलीवर्द pos=n,g=m,c=1,n=s
मृतः मृ pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
जायते जन् pos=v,p=3,n=s,l=lat
ब्रह्मराक्षसः ब्रह्मराक्षस pos=n,g=m,c=1,n=s
ब्रह्मरक्षस् ब्रह्मरक्षस् pos=n,g=n,c=1,n=s
तु तु pos=i
त्रीन् त्रि pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s