Original

इहलोके च स प्राणी जन्मप्रभृति पार्थिव ।स्वकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ॥ ३४ ॥

Segmented

इहलोके च स प्राणी जन्म-प्रभृति पार्थिव स्व-कृतम् कर्म वै भुङ्क्ते धर्मस्य फलम् आश्रितः

Analysis

Word Lemma Parse
इहलोके इहलोक pos=n,g=m,c=7,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
प्राणी प्राणिन् pos=n,g=m,c=1,n=s
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
वै वै pos=i
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
धर्मस्य धर्म pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part