Original

यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर्वधम् ।दुःखं संसारचक्रं च नरः क्लेशं च विन्दति ॥ ३३ ॥

Segmented

यमस्य पुरुषैः क्लेशम् यमस्य पुरुषैः वधम् दुःखम् संसार-चक्रम् च नरः क्लेशम् च विन्दति

Analysis

Word Lemma Parse
यमस्य यम pos=n,g=m,c=6,n=s
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
यमस्य यम pos=n,g=m,c=6,n=s
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
वधम् वध pos=n,g=m,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
संसार संसार pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=2,n=s
pos=i
नरः नर pos=n,g=m,c=1,n=s
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat