Original

युधिष्ठिर उवाच ।त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः ।जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते ॥ ३१ ॥

Segmented

युधिष्ठिर उवाच त्वच्-अस्थि-मांसम् उत्सृज्य तैः च भूतैः विवर्जितः जीवः स भगवन् क्वस्थः सुख-दुःखे समश्नुते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वच् त्वच् pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
मांसम् मांस pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
तैः तद् pos=n,g=m,c=3,n=p
pos=i
भूतैः भूत pos=n,g=m,c=3,n=p
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part
जीवः जीव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
क्वस्थः क्वस्थ pos=a,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
समश्नुते समश् pos=v,p=3,n=s,l=lat