Original

ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् ।देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि ॥ ३० ॥

Segmented

ततो ऽस्य कर्म पश्यन्ति शुभम् वा यदि वा अशुभम् देवताः पञ्चभूत-स्थाः किम् भूयः श्रोतुम् इच्छसि

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
शुभम् शुभ pos=a,g=n,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अशुभम् अशुभ pos=a,g=n,c=1,n=s
देवताः देवता pos=n,g=f,c=1,n=p
पञ्चभूत पञ्चभूत pos=n,comp=y
स्थाः स्थ pos=a,g=f,c=1,n=p
किम् pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat