Original

मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ।प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति ॥ ३ ॥

Segmented

मृतम् शरीरम् उत्सृज्य काष्ठ-लोष्ट-समम् जनाः प्रयान्ति अमुम् लोकम् इतः को वै तान् अनुगच्छति

Analysis

Word Lemma Parse
मृतम् मृ pos=va,g=n,c=2,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
काष्ठ काष्ठ pos=n,comp=y
लोष्ट लोष्ट pos=n,comp=y
समम् सम pos=n,g=n,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
अमुम् अदस् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
इतः इतस् pos=i
को pos=n,g=m,c=1,n=s
वै वै pos=i
तान् तद् pos=n,g=m,c=2,n=p
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat