Original

ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु ।मनःषष्ठेषु शुद्धात्मन्रेतः संपद्यते महत् ॥ २६ ॥

Segmented

ततस् तृप्तेषु राज-इन्द्र तेषु भूतेषु पञ्चसु मनः-षष्ठेषु शुद्ध-आत्मन् रेतः सम्पद्यते महत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तृप्तेषु तृप् pos=va,g=n,c=7,n=p,f=part
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तेषु तद् pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
पञ्चसु पञ्चन् pos=n,g=n,c=7,n=p
मनः मनस् pos=n,comp=y
षष्ठेषु षष्ठ pos=a,g=n,c=7,n=p
शुद्ध शुध् pos=va,comp=y,f=part
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
रेतः रेतस् pos=n,g=n,c=1,n=s
सम्पद्यते सम्पद् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=1,n=s