Original

बृहस्पतिरुवाच ।अन्नमश्नन्ति ये देवाः शरीरस्था नरेश्वर ।पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ॥ २५ ॥

Segmented

बृहस्पतिः उवाच अन्नम् अश्नन्ति ये देवाः शरीर-स्थाः नरेश्वर पृथिवी वायुः आकाशम् आपो ज्योतिः मनः तथा

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्नम् अन्न pos=n,g=n,c=2,n=s
अश्नन्ति अश् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
शरीर शरीर pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
आपो अप् pos=n,g=n,c=1,n=p
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
तथा तथा pos=i