Original

युधिष्ठिर उवाच ।अनुदर्शितं भगवता यथा धर्मोऽनुगच्छति ।एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते ॥ २४ ॥

Segmented

युधिष्ठिर उवाच अनुदर्शितम् भगवता यथा धर्मो ऽनुगच्छति एतत् तु ज्ञातुम् इच्छामि कथम् रेतः प्रवर्तते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुदर्शितम् अनुदर्शय् pos=va,g=n,c=1,n=s,f=part
भगवता भगवत् pos=a,g=m,c=3,n=s
यथा यथा pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
तु तु pos=i
ज्ञातुम् ज्ञा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
कथम् कथम् pos=i
रेतः रेतस् pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat