Original

ततो धर्मसमायुक्तः स जीवः सुखमेधते ।इह लोके परे चैव किं भूयः कथयामि ते ॥ २३ ॥

Segmented

ततो धर्म-समायुक्तः स जीवः सुखम् एधते इह लोके परे च एव किम् भूयः कथयामि ते

Analysis

Word Lemma Parse
ततो ततस् pos=i
धर्म धर्म pos=n,comp=y
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
जीवः जीव pos=n,g=m,c=1,n=s
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
परे पर pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
किम् pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
कथयामि कथय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s