Original

त्वगस्थिमांसं शुक्रं च शोणितं च महामते ।शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ॥ २२ ॥

Segmented

त्वच्-अस्थि-मांसम् शुक्रम् च शोणितम् च महामते शरीरम् वर्जयन्ति एते जीवितेन विवर्जितम्

Analysis

Word Lemma Parse
त्वच् त्वच् pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
मांसम् मांस pos=n,g=n,c=2,n=s
शुक्रम् शुक्र pos=n,g=n,c=2,n=s
pos=i
शोणितम् शोणित pos=n,g=n,c=2,n=s
pos=i
महामते महामति pos=a,g=m,c=8,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
वर्जयन्ति वर्जय् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
जीवितेन जीवित pos=n,g=n,c=3,n=s
विवर्जितम् विवर्जय् pos=va,g=n,c=2,n=s,f=part