Original

बृहस्पतिरुवाच ।पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥ २० ॥

Segmented

बृहस्पतिः उवाच पृथिवी वायुः आकाशम् आपो ज्योतिः च पञ्चमम् बुद्धिः आत्मा च सहिता धर्मम् पश्यन्ति नित्यदा

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
आपो अप् pos=n,g=n,c=1,n=p
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
pos=i
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
सहिता सहित pos=a,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
नित्यदा नित्यदा pos=i