Original

मृतं शरीररहितं सूक्ष्ममव्यक्ततां गतम् ।अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति ॥ १९ ॥

Segmented

मृतम् शरीर-रहितम् सूक्ष्मम् अव्यक्त-ताम् गतम् अ चक्षुः-विषयम् प्राप्तम् कथम् धर्मो ऽनुगच्छति

Analysis

Word Lemma Parse
मृतम् मृ pos=va,g=n,c=2,n=s,f=part
शरीर शरीर pos=n,comp=y
रहितम् रहित pos=a,g=n,c=2,n=s
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=2,n=s
अव्यक्त अव्यक्त pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतम् गम् pos=va,g=n,c=2,n=s,f=part
pos=i
चक्षुः चक्षुस् pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
कथम् कथम् pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat