Original

धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् ।एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम् ॥ १७ ॥

Segmented

धर्मः च अर्थः च कामः च त्रितयम् जीविते फलम् एतत् त्रयम् अवाप्तव्यम् अधर्म-परिवर्जितम्

Analysis

Word Lemma Parse
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
कामः काम pos=n,g=m,c=1,n=s
pos=i
त्रितयम् त्रितय pos=n,g=n,c=1,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
फलम् फल pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
त्रयम् त्रय pos=n,g=n,c=1,n=s
अवाप्तव्यम् अवाप् pos=va,g=n,c=1,n=s,f=krtya
अधर्म अधर्म pos=n,comp=y
परिवर्जितम् परिवर्जय् pos=va,g=n,c=1,n=s,f=part