Original

लोभान्मोहादनुक्रोशाद्भयाद्वाप्यबहुश्रुतः ।नरः करोत्यकार्याणि परार्थे लोभमोहितः ॥ १६ ॥

Segmented

लोभात् मोहात् अनुक्रोशाद् भयाद् वा अपि अ बहु-श्रुतः नरः करोति अकार्यानि पर-अर्थे लोभ-मोहितः

Analysis

Word Lemma Parse
लोभात् लोभ pos=n,g=m,c=5,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
अनुक्रोशाद् अनुक्रोश pos=n,g=m,c=5,n=s
भयाद् भय pos=n,g=n,c=5,n=s
वा वा pos=i
अपि अपि pos=i
pos=i
बहु बहु pos=a,comp=y
श्रुतः श्रुत pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
अकार्यानि अकार्य pos=n,g=n,c=2,n=p
पर पर pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
लोभ लोभ pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part